E 1212-33 Kumārīpūjā

Manuscript culture infobox

Filmed in: E 1212/33
Title: Kumārīpūjā
Dimensions: 19.6 x 8.8 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:


Reel No. E 1212/33

Inventory No. 36912

Title Kumārīpūjā

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 19.6 x 8.8 cm

Binding Hole(s)

Folios 7

Lines per Page 7

Foliation figures on the verso; in the upper left-hand margin ku.pū and in the lower right-hand margin under the word guru

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. E 24370

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ ❁

atha kumārīpūjā ||

rudrayāmalottarakhaṣḍīyaṣaṣṭhapaṭale

ekavarṣā bhavet saṃdhyā dvivarṣā ca sarasvatī

trivarṣā ca tridhāmūrtti(!) caturvarṣā ca kālikā

subhagā pañcavarṣā tu ṣaḍvarṣā ca bhe(!)ved ramā |

saptabhir bbhistvīnī sākṣādaṣṭavarṣā tu kubjikā

navabhiḥ kālasaddgarbhā daśabhiś cāparājitā

ekādaśe tu rudrāṇī dvādaśābde tu bhairavī

trayodaśe mahālakṣmīr dvisaptapīṭhanāyikā

kṣetrajñā pañcadaśabhiḥ ṣoḍaśe cāmbikā matā

evaṃkrameṇa saṅgṛhya yāvat puṣpan na jāyate || (fol. 1v1–7)


«End»


bhairaveṇa tu bījena khecaratvaṃ surādibhiḥ

kumārikā hyahan nātha sadā tvaṃ hi kumārakaḥ

śatam aṣṭottarā(!) vāpi ekā(!) vā paripūjayet

pūjitāḥ paripūjyante hy a(!)va praṃ(!)tyavamānitāḥ

kumārī yoginī sākṣāt kumārī paradevatā

asurā duṣṭanāgāś ca ye ye duṣṭagrahā api

bhūtavetālagaṃdharvā (fol. 7v4–7)


«Colophon»


Microfilm Details

Reel No. E 1212/33

Date of Filming 19-05-1981

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 22-11-2012

Bibliography