E 1212-33 Kumārīpūjā
Manuscript culture infobox
Filmed in: E 1212/33
Title: Kumārīpūjā
Dimensions: 19.6 x 8.8 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:
Reel No. E 1212/33
Inventory No. 36912
Title Kumārīpūjā
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 19.6 x 8.8 cm
Binding Hole(s)
Folios 7
Lines per Page 7
Foliation figures on the verso; in the upper left-hand margin ku.pū and in the lower right-hand margin under the word guru
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. E 24370
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ ❁
atha kumārīpūjā ||
rudrayāmalottarakhaṣḍīyaṣaṣṭhapaṭale
ekavarṣā bhavet saṃdhyā dvivarṣā ca sarasvatī
trivarṣā ca tridhāmūrtti(!) caturvarṣā ca kālikā
subhagā pañcavarṣā tu ṣaḍvarṣā ca bhe(!)ved ramā |
saptabhir bbhistvīnī sākṣādaṣṭavarṣā tu kubjikā
navabhiḥ kālasaddgarbhā daśabhiś cāparājitā
ekādaśe tu rudrāṇī dvādaśābde tu bhairavī
trayodaśe mahālakṣmīr dvisaptapīṭhanāyikā
kṣetrajñā pañcadaśabhiḥ ṣoḍaśe cāmbikā matā
evaṃkrameṇa saṅgṛhya yāvat puṣpan na jāyate || (fol. 1v1–7)
«End»
bhairaveṇa tu bījena khecaratvaṃ surādibhiḥ
kumārikā hyahan nātha sadā tvaṃ hi kumārakaḥ
śatam aṣṭottarā(!) vāpi ekā(!) vā paripūjayet
pūjitāḥ paripūjyante hy a(!)va praṃ(!)tyavamānitāḥ
kumārī yoginī sākṣāt kumārī paradevatā
asurā duṣṭanāgāś ca ye ye duṣṭagrahā api
bhūtavetālagaṃdharvā (fol. 7v4–7)
«Colophon»
Microfilm Details
Reel No. E 1212/33
Date of Filming 19-05-1981
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 22-11-2012
Bibliography